भक्तामर स्तोत्र संस्कृत

भक्तामर स्तोत्र संस्कृत (Bhaktamara Stotra Sanskrit Lyrics) – आर्यिका पूर्णमति द्वारा भक्तामर स्त्रोत

भक्तामर स्तोत्र संस्कृत (Bhaktamara Stotra Sanskrit Lyrics) भक्तामर-प्रणत-मौलि-मणि-प्रभाणा- मुद्योतकं-दलित-पाप-तमो-वितानम् । सम्यक् प्रणम्य जिन प-पाद-युगं युगादा- वालम्बनं भव-जले पततां जनानाम् ॥१॥   य: संस्तुत: सकल-वां मय-तत्त्व-बोधा- दुद्भूत-बुद्धि-पटुभि: सुर-लोक-नाथै: । स्तोत्रैर्जगत्-त्रितय-चित्त-हरैरुदारै:, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥   बुद्ध्या विनापि विबुधार्चित-पाद-पीठ! स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम् । बालं विहाय जल-संस्थित-मिन्दु-बिम्ब- मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥३॥   वक्तुं गुणान्गुण-समुद्र!…

Read More
Dog Facts in Hindi-Amazing Dog Facts