भक्तामर स्तोत्र संस्कृत (Bhaktamara Stotra Sanskrit Lyrics) – आर्यिका पूर्णमति द्वारा भक्तामर स्त्रोत

भक्तामर स्तोत्र संस्कृत

भक्तामर स्तोत्र संस्कृत (Bhaktamara Stotra Sanskrit Lyrics)

भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-

मुद्योतकं-दलित-पाप-तमो-वितानम् ।

सम्यक् प्रणम्य जिन प-पाद-युगं युगादा-

वालम्बनं भव-जले पततां जनानाम् ॥१॥

 

य: संस्तुत: सकल-वां मय-तत्त्व-बोधा-

दुद्भूत-बुद्धि-पटुभि: सुर-लोक-नाथै: ।

स्तोत्रैर्जगत्-त्रितय-चित्त-हरैरुदारै:,

स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥

 

बुद्ध्या विनापि विबुधार्चित-पाद-पीठ!

स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम् ।

बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-

मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥३॥

 

वक्तुं गुणान्गुण-समुद्र! शशांक-कान्तान्,

कस्ते क्षम: सुर-गुरु-प्रतिमोऽपि बुद्ध्या ।

कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं ,

को वा तरीतु-मलमम्बुनिधिं भुजाभ्याम् ॥४॥

 

सोहं तथापि तव भक्ति-वशान्मुनीश,

कर्तुं स्तवं विगत-शक्ति-रपि प्रवृत्त: ।

प्रीत्यात्म-वीर्य-मविचार्य मृगी मृगेन्द्रम्

नाभ्येति किं निज-शिशो: परिपालनार्थम् ॥५॥

 

अल्पश्रुतं श्रुतवतां परिहास-धाम,

त्वद्-भक्तिरेव-मुखरी-कुरुते बलान्माम् ।

यत्कोकिल: किल मधौ मधुरं विरौति,

तच्चाम्र-चारु-कलिका-निकरैक-हेतु: ॥६॥

 

त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं,

पापं क्षणात्क्षयमुपैति शरीर-भाजाम् ।

आक्रान्त-लोक-मलि-नील-मशेष-माशु,

सूर्यांशु-भिन्न-मिव शार्वर-मन्धकारम् ॥७॥

 

मत्वेति नाथ तव संस्तवनं मयेद,-

मारभ्यते तनु-धियापि तव प्रभावात् ।

चेतो हरिष्यति सतां नलिनी-दलेषु,

मुक्ता-फल-द्युति-मुपैति ननूद-बिन्दु: ॥८॥

 

आस्तां तव स्तवन-मस्त-समस्त-दोषं,

त्वत्संकथाऽपि जगतां दुरितानि हन्ति ।

दूरे सहस्र-किरण: कुरुते प्रभैव,

पद्माकरेषु जलजानि विकासभांजि ॥९॥

 

नात्यद्भुतं भुवन-भूषण ! भूूत-नाथ!

भूतैर्गुणैर्भुवि भवन्त-मभिष्टु-वन्त: ।

तुल्या भवन्ति भवतो ननु तेन किं वा

भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥

 

दृष्ट्वा भवन्त-मनिमेष-विलोकनीयं,

नान्यत्र तोष-मुपयाति जनस्य चक्षु: ।

पीत्वा पय: शशिकर-द्युति-दुग्ध-सिन्धो:,

क्षारं जलं जलनिधेरसितुं क इच्छेत्॥११॥

 

यै: शान्त-राग-रुचिभि: परमाणुभिस्-त्वं,

निर्मापितस्-त्रि-भुवनैक-ललाम-भूत !

तावन्त एव खलु तेऽप्यणव: पृथिव्यां,

यत्ते समान-मपरं न हि रूपमस्ति ॥१२॥

 

वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि,

नि:शेष-निर्जित-जगत्त्रित-योपमानम् ।

बिम्बं कलंक-मलिनं क्व निशाकरस्य,

यद्वासरे भवति पाण्डुपलाश-कल्पम् ॥१३॥

 

सम्पूर्ण-मण्डल-शशांक-कला-कलाप-

शुभ्रा गुणास्-त्रि-भुवनं तव लंघयन्ति ।

ये संश्रितास्-त्रि-जगदीश्वरनाथ-मेकं,

कस्तान् निवारयति संचरतो यथेष्टम् ॥१४॥

 

चित्रं-किमत्र यदि ते त्रिदशांग-नाभिर्-

नीतं मनागपि मनो न विकार-मार्गम् ।

कल्पान्त-काल-मरुता चलिताचलेन,

किं मन्दराद्रिशिखरं चलितं कदाचित् ॥१५॥

 

निर्धूम-वर्ति-रपवर्जित-तैल-पूर:,

कृत्स्नं जगत्त्रय-मिदं प्रकटीकरोषि ।

गम्यो न जातु मरुतां चलिताचलानां,

दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाश: ॥१६॥

 

नास्तं कदाचिदुपयासि न राहुगम्य:,

स्पष्टीकरोषि सहसा युगपज्-जगन्ति ।

नाम्भोधरोदर-निरुद्ध-महा-प्रभाव:,

सूर्यातिशायि-महिमासि मुनीन्द्र! लोके ॥१७॥

 

नित्योदयं दलित-मोह-महान्धकारं,

गम्यं न राहु-वदनस्य न वारिदानाम् ।

विभ्राजते तव मुखाब्ज-मनल्पकान्ति,

विद्योतयज्-जगदपूर्व-शशांक-बिम्बम् ॥१८॥

 

किं शर्वरीषु शशिनाह्नि विवस्वता वा,

युष्मन्मुखेन्दु-दलितेषु तम:सु नाथ!

निष्पन्न-शालि-वन-शालिनी जीव-लोके,

कार्यं कियज्जल-धरै-र्जल-भार-नमै्र: ॥१९॥

 

ज्ञानं यथा त्वयि विभाति कृतावकाशं,

नैवं तथा हरि-हरादिषु नायकेषु ।

तेजो महा मणिषु याति यथा महत्त्वं,

नैवं तु काच-शकले किरणाकुलेऽपि ॥२०॥

 

मन्ये वरं हरि-हरादय एव दृष्टा,

दृष्टेषु येषु हृदयं त्वयि तोषमेति ।

किं वीक्षितेन भवता भुवि येन नान्य:,

कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥

 

स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्,

नान्या सुतं त्वदुपमं जननी प्रसूता ।

सर्वा दिशो दधति भानि सहस्र-रश्मिं,

प्राच्येव दिग्जनयति स्फुरदंशु-जालम् ॥२२॥

 

त्वामामनन्ति मुनय: परमं पुमांस-

मादित्य-वर्ण-ममलं तमस: पुरस्तात् ।

त्वामेव सम्य-गुपलभ्य जयन्ति मृत्युं,

नान्य: शिव: शिवपदस्य मुनीन्द्र! पन्था: ॥२३॥

 

त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं,

ब्रह्माणमीश्वर-मनन्त-मनंग-केतुम् ।

योगीश्वरं विदित-योग-मनेक-मेकं,

ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्त: ॥२४॥

 

बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,

त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात् ।

धातासि धीर! शिव-मार्ग विधेर्विधानाद्,

व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥२५॥

 

तुभ्यं नमस्-त्रिभुवनार्ति-हराय नाथ!

तुभ्यं नम: क्षिति-तलामल-भूषणाय ।

तुभ्यं नमस्-त्रिजगत: परमेश्वराय,

तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥२६॥

 

को विस्मयोऽत्र यदि नाम गुणै-रशेषैस्-

त्वं संश्रितो निरवकाशतया मुनीश !

दोषै-रुपात्त-विविधाश्रय-जात-गर्वै:,

स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥

 

उच्चैर-शोक-तरु-संश्रितमुन्मयूख-

माभाति रूपममलं भवतो नितान्तम् ।

स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं,

बिम्बं रवेरिव पयोधर-पाश्र्ववर्ति ॥२८॥

 

सिंहासने मणि-मयूख-शिखा-विचित्रे,

विभ्राजते तव वपु: कनकावदातम् ।

बिम्बं वियद्-विलस-दंशुलता-वितानं

तुंगोदयाद्रि-शिरसीव सहस्र-रश्मे: ॥२९॥

 

कुन्दावदात-चल-चामर-चारु-शोभं,

विभ्राजते तव वपु: कलधौत-कान्तम् ।

उद्यच्छशांक-शुचिनिर्झर-वारि-धार-

मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥

 

छत्र-त्रयं तव-विभाति शशांककान्त,

मुच्चैः स्थितं स्थगित भानुकर-प्रतापम् ।

मुक्ताफल-प्रकरजाल-विवृद्धशोभं,

प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥३१॥

 

गम्भीर-तार-रव-पूरित-दिग्विभागस्-

त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्ष: ।

सद्धर्म-राज-जय-घोषण-घोषक: सन्,

खे दुन्दुभि-ध्र्वनति ते यशस: प्रवादी ॥३२॥

 

मन्दार-सुन्दर-नमेरु-सुपारिजात-

सन्तानकादि-कुसुमोत्कर-वृष्टि-रुद्घा ।

गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता,

दिव्या दिव: पतति ते वचसां ततिर्वा ॥३३॥

 

शुम्भत्प्रभा-वलय-भूरि-विभा-विभोस्ते,

लोक-त्रये-द्युतिमतां द्युति-माक्षिपन्ती ।

प्रोद्यद्-दिवाकर-निरन्तर-भूरि-संख्या,

दीप्त्या जयत्यपि निशामपि सोमसौम्याम् ॥३४॥

 

स्वर्गा-पवर्ग-गममार्ग-विमार्गणेष्ट:,

सद्धर्म-तत्त्व-कथनैक-पटुस्-त्रिलोक्या: ।

दिव्य-ध्वनि-र्भवति ते विशदार्थ-सर्व-

भाषास्वभाव-परिणाम-गुणै: प्रयोज्य: ॥३५॥

 

उन्निद्र-हेमनवपंकजपुंज-कान्ती,

पर्युल्-लसन्नख-मयूख-शिखाभिरामौ ।

पादौ पदानि तव यत्र जिनेन्द्र ! धत्त:,

पद्मानि तत्र विबुधा: परिकल्पयन्ति ॥३६॥

 

इत्थं यथा तव विभूति-रभूज्जिनेन्द्र,

धर्मोप-देशन विधौ न तथा परस्य ।

यादृक् प्रभा दिनकृतः प्रहतान्ध-कारा,

तादृक्कुतो ग्रह-गणस्य विकासिनोपि ॥३७॥

 

श्च्योतन-मदा – विल-विलोल – कपोल -मूल-

मत्त-भ्रमद-भ्रमर – नाद विवृद्ध – को पम् ।

ऐरावताभ-मि- मुद्धत – मापतं तं,

दृष्ट्वा भयं भवति नो भवदा – श्रितानाम् ॥३८॥

 

कल्पांत-काल-पवनोद्धत – वह्नि – कल्पं,

दावानलं ज्वलित-मुज्ज्वल-मुत्स्फुलिंगम् ।

विश्वं जिघत्सुमिव सम्मुख – मापतंतं,

त्वन्नाम-कीर्तन-जलं शमयत्य- शेषम् ॥४०॥

 

रक्तेक्षणं समद – को किल-कण्ठ-नीलं,

क्रोधोद्धतं फणिन-मुत्फण – मापतं तम् ।

आक्रामति क्रमयुगेन निरस्त – शंकर-

त्वन्नाम – नाग- दमनी हृदि यस्य पुंस ॥४१॥

 

वल्गत्तु रंग – गज – गर्जित – भीम – नाद-

माजौ बलं बलवतामपि भू – पतीनाम् ।

उद्यद् – दिवाकर मयूख-शिखा—पविद्धं,

त्वत्कीर्त्तनात्-तम इवाशु भिदा-मुपैति ॥४२॥

 

भक्तामर स्तोत्र संस्कृत

कुंताग्र-भिन्न-गज-शोणित-वारिवाह-

वे गावतार-तरणातु र-योध-भीमे ।

युद्धे जयं विजित-दुर्जय-जेय-पक्षास्-

त्वत्-पाद-पंकज-वना-श्रयिणो लभंते ॥४३॥

 

अम्भो-निधौ क्षुभित-भीषण-नक्र-चक्र-

पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ ।

रंगतरंग-शिखार-स्थित-यान-पात्रास्-

त्रासं विहाय भवतः स्मरणाद-व्रजंति ॥४४॥

 

उद्द्भूत-भीषण-जलोदर-भार-भुग्नाः,

शोच्यां दशा-मुपगताश्-च्युत-जीविताशाः।

त्वत्पाद-पंकज-रजो मृतदिग्ध-दे हाः,

मतया भवंति मकर-ध्वज-तुल्य-रूपाः ॥४५॥

 

आपाद-कण्ठ-मुरु शृंखल-वेष्टितांगा,

गाढं बृहन्निगड-कोटि-निघृष्ट-जंघाः ।

त्वन्नाम-मंत्र-मनिशं मनुजाः स्मरंतः

सद्यः स्वयं विगत-बन्ध-भया भवंति ॥४६॥

 

मत्त-द्विपेन्द्र-मृगराज-दवानलाहि-

संग्राम-वारिधि-महोदर-बन्धनोत्थम्।

तस्याशु नाश -मुपयाति भयं भियेव,

यस्तावकं स्तव-मिमं मतिमान-धीते ॥४७॥

 

स्तोत्र-स्त्रजं तव जिनेन्द्र गुणै-निबद्धां

भक्त्या मया विविध-वर्ण-विचित्र-पुष्पाम्।

धत्ते जनो य इह कंठगतामजस,

तं मानतुंगमवश समुपैति लक्ष्मीः ॥४८॥

 

आर्यिका पूर्णमति द्वारा भक्तामर स्त्रोत

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Dog Facts in Hindi-Amazing Dog Facts